《薄伽梵歌》第十五章(梵文对译)

如题所述

第1个回答  2022-07-01
第 15 章第 1 诗节

śrī-bhagavān uvāca

ūrdhva-mūlam adhaḥ-śākham

aśvatthaṁ prāhur avyayam

chandāṁsi yasya parṇāni

yas taṁ veda sa veda-vit

śrī bhagavān uvāca —至尊人格神首说; ūrdhva - mūlam —根向上; adhaḥ —向下; śākham —分枝; aśvattham —榕树; prāhuḥ —说到; avyayam —永存的; chandāṁsi —吠陀赞歌; yasya —哪些; parṇāni —叶子; yaḥ —不论谁; tam —那; veda —认识; saḥ —他; veda - vit —认识《吠陀经》。

       至尊者说:有一棵根向上、枝向下、吠陀赞歌作叶子的榕树,认识这棵树便认识《吠陀经》。

第 15 章第 2 诗节

adhaś cordhvaṁ prasṛtās tasyaśākhā

guṇa-pravṛddhā viṣaya-pravālāḥ

adhaś ca mūlāny anusantatāni

karmānubandhīni manuṣya-loke

adhaḥ —向下; ca —和; ūrdhvam —向上; prasṛtāḥ —伸展的; tasya —它的; śākhāḥ —分枝; guṇa —自然三形态; pravṛddhāḥ —发育出; viṣaya —感官物象; pravālāḥ —小细枝; adhaḥ —向下; ca —和; mūlāni —根系; anusantatāni —伸展的; karma —依照行业; anubandhīni —绑住了; manuṣya - loke —世间的人类社会里。

       这棵树还有上下伸展的分枝,养分来自物质自然三形态,更细的枝条视为感官物象,下生的根系视为人类社会 行事功果的绳索。

第 15 章第 3-4 诗节

na rūpam asyehatathopalabhyate

nānto na cādir na ca sampratiṣṭhā

aśvattham enaṁ suvirūḍha-mūlam

asaṅga-śastreṇa dṛḍhenachittvā

tataḥ padaṁ tat parimārgitavyaṁ

yasmin gatā na nivartantibhūyaḥ

tam eva cādyaṁ puruṣaṁprapadye

yataḥ pravṛttiḥ prasṛtā purāṇī

na —没有; rūpam —样子; asya —这棵树; iha —在这里; tathā —还; upalabhyate —感知不到; na —没有; antaḥ —终点; na —没有; ca —也; ādiḥ —起点; na —没有; ca —也; sampratiṣṭhā —扎根地; aśvattham —榕树; enam —这; suvirūḍha —用力的; mūlam —连根; asaṅga - śastreṇa —举起断念的利刃; dṛḍhena —强行; chittvā —去劈倒; tataḥ —为此; padam —境地; tat —那; parimārgitavyam —要找到; yasmin —哪里; gatāḥ —去到; na —不会; nivartanti —复返; bhūyaḥ —再次; tam —到他的; eva —定然; ca —也; ādyam —起源; puruṣam —人格神首; prapadye —皈依; yataḥ —从谁的; pravṛttiḥ —初期; prasṛtā —延续; purāṇī —古老的。

       这棵树的实相在凡界看不到,没有谁知悉哪里是它的起点,它的终点,它的扎根地。不过,你要 举起断念的利刃,不留余力劈倒 这棵树 ;为此,你要找到一处一去不复返的地方,在哪里皈依万物起源、创世之初就是万物居所的至尊人格神首。

第 15 章第 5 诗节

nirmāna-mohā jita-saṅga-doṣā

adhyātma-nityā vinivṛtta-kāmāḥ

dvandvair vimuktāḥ sukha-duḥkha-saṁjñair

gacchanty amūḍhāḥ padam avyayaṁtat

nir —没有; māna —尊重; mohāḥ —妄念; jita —要克服; saṅga —交往; doṣāḥ —不对的; adhyātma —灵性的; nityāḥ —永生; vinivṛtta —相关的; kāmāḥ —色心; dvandvaiḥ —相对的观念; vimuktāḥ —解开; sukha - duḥkha —苦乐; saṁjñaiḥ —名号上; gacchanti —达至; amūḍhāḥ —没有困惑; padam —境地; avyayam —永恒的; tat —那。

       要抵达那个永存的国度,理当灭除妄念,抛开虚荣,了断虚有的关系,觉悟永生之道,根除色心, 抛开苦乐的相对观念,认清皈依至尊者的妙法。

第 15 章第 6 诗节

na tad bhāsayate sūryo

na śaśāṅko na pāvakaḥ

yad gatvā na nivartante

tad dhāma paramaṁ mama

na —不会; tat —那; bhāsayate —照明; sūryaḥ —阳光; na —也不; śaśāṅkaḥ —月光; na —也不; pāvakaḥ —火光,电能; yat —哪里; gatvā —到达; na —不会; nivartante —重返; tat dhāma —那个居所; paramam —无上的; mama —我的。

       那是我的居所,不用阳光,不用月光,不用电能,一样灿烂夺目的居所,到达此地,永不重返物质凡界。

第 15 章第 7 诗节

mamaivāṁśo jīva-loke

jīva-bhūtaḥ sanātanaḥ

manaḥ ṣaṣṭhānīndriyāṇi

prakṛti-sthāni karṣati

mama —我的; eva —定然; aṁśaḥ —一尘一沙; jīva - loke —困在生存的世界; jīva - bhūtaḥ —受困的众生; sanātanaḥ —永存的; manaḥ —心意; ṣaṣṭhāni —六; indriyāṇi —感觉; prakṛti —物质自然; sthāni —处于; karṣati —苦苦挣扎。

       困在凡界的众生是我的 一尘一沙,永存永在,只因生存的困境,以心意在内的六感,苦苦挣扎求生。

第 15 章第 8 诗节

śarīraṁ yad avāpnoti

yac cāpy utkrāmatīśvaraḥ

gṛhītvaitāni saṁyāti

vāyur gandhān ivāśayāt

śarīram —躯体; yat —多达; avāpnoti —得到了; yat —是哪些; ca —也; api —实质上; utkrāmati —弃离; īśvaraḥ —躯体之主; gṛhītvā —带上; etāni —这一切; saṁyāti —飘到; vāyuḥ —气味; gandhān —嗅到; iva —如同; āśayāt —由鲜花。

       如飘香的气味,物质凡界的众生带上不同的生命观, 延续到下一躯体。

第 15 章第 9 诗节

śrotraṁ cakṣuḥ sparśanaṁ ca

rasanaṁ ghrāṇam eva ca

adhiṣṭhāya manaś cāyaṁ

viṣayān upasevate

śrotram —耳朵; cakṣuḥ —眼睛; sparśanam —触觉; ca —还有; rasanam —舌头; ghrāṇam —嗅觉能力; eva —还有; ca —和; adhiṣṭhāya —处于; manaḥ —心意; ca —还有; ayam —这; viṣayān —感官物象; upasevate —享有。

       只要换上一个躯体,换上一种类别的耳、 鼻、舌、触觉,一种类别的心意,众生便对应享有一种类别的感官物象。

第 15 章第 10 诗节

utkrāmantaṁ sthitaṁ vāpi

bhuñjānaṁ vā guṇānvitam

vimūḍhā nānupaśyanti

paśyanti jñāna-cakṣuṣaḥ

utkrāmantam —离弃躯体; sthitam —处在躯体内; vāpi —两者; bhuñjānam —享有; vā —或者; guṇa - anvitam —在自然三形态的逼迫下; vimūḍhāḥ —愚人; na —不会; anupaśyanti —能看清; paśyanti —人能看清; jñāna - cakṣuṣaḥ —有真知的慧眼。

       众生如何离弃躯体,如何在自然三形态的逼迫下更换躯体,那是愚人无法知解的,可是,这一切逃不过具足真知的慧眼。

第 15 章第 11 诗节

yatanto yoginaś cainaṁ

paśyanty ātmany avasthitam

yatanto 'py akṛtātmāno

nainaṁ paśyanty acetasaḥ

yatantaḥ —努力不懈; yoginaḥ —超凡觉者; ca —也; enam —这; paśyanti —能看清; ātmani —本我之内; avasthitam —处于; yatantaḥ —即便努力; api —虽然; akṛta - ātmānaḥ —没有觉悟本我; na —没有; enam —这; paśyanti —能看清; acetasaḥ —心里没有表现。

       对此一清二楚的是觉悟本我的超凡觉者,若是没有觉悟本我,即便努力不懈,也看不出当中的奥妙。

第 15 章第 12 诗节

yad āditya-gataṁ tejo

jagad bhāsayate 'khilam

yac candramasi yac cāgnau

tat tejo viddhi māmakam

yat —是哪个; āditya - gatam —在阳光下; tejaḥ —灿烂的; jagat —整个世界; bhāsayate —照亮了; akhilam —完全的; yat —是哪个; candramasi —在月光下; yat —是哪个; ca —还有; agnau —在火光下; tat —那; tejaḥ —灿烂的; viddhi —领会; māmakam —来自我。

       驱散整个世界黑暗的灿烂阳光,来源于我,皎洁的月光,熊熊的火光,亦来源于我。

第 15 章第 13 诗节

gām āviśya ca bhūtāni

dhārayāmy aham ojasā

puṣṇāmi cauṣadhīḥ sarvāḥ

somo bhūtvā rasātmakaḥ

gām —众星宿; āviśya —进入; ca —还有; bhūtāni —生灵; dhārayāmi —维生的; aham —我; ojasā —是我的大能; puṣṇāmi —养育的; ca —和; auṣadhīḥ —蔬菜; sarvāḥ —所有; somaḥ —月亮; bhūtvā —化作; rasa - ātmakaḥ —送去原液。

       是我施展大能,使每一星宿运行于轨道上,是我化作月亮,给蔬菜送去生长的原液。

第 15 章第 14 诗节

ahaṁ vaiśvānaro bhūtvā

prāṇināṁ deham āśritaḥ

prāṇāpāna-samāyuktaḥ

pacāmy annaṁ catur-vidham

aham —我; vaiśvānaraḥ —我分身变成消食之火; bhūtvā —化作; prāṇinām —芸芸众生; deham —躯体; āśritaḥ —处于; prāṇa —出来的气; apāna —进入的气; samāyuktaḥ —达到平衡; pacāmi —消化; annam —食物; catur - vidham —四类。

       我是众生体内的消食之火,我是消化四类食物、进进出出的气息。

第 15 章第 15 诗节

sarvasya cāhaṁ hṛdi sanniviṣṭo

mattaḥ smṛtir jñānam apohanaṁca

vedaiś ca sarvair aham evavedyo

vedānta-kṛd veda-vid eva cāham

sarvasya —芸芸众生; ca —和; aham —我; hṛdi —在内心; sanniviṣṭaḥ —处于; mattaḥ —来自我; smṛtiḥ —记起; jñānam —认知; apohanam ca —和忘记; vedaiḥ —由《吠陀经》; ca —还有; sarvaiḥ —所有; aham —我是; eva —定然; vedyaḥ —可知的; vedānta - kṛt —《吠檀多经》的原著; veda - vit —《吠陀经》的全通; eva —定然; ca —和; aham —我。

       我就在人人心中,记起、忘记、认知来源于我,我通晓全部《吠陀经》,诚然,我是《吠檀多经》的原著,《吠陀经》的全通。

第 15 章第 16 诗节

dvāv imau puruṣau loke

kṣaraś cākṣara eva ca

kṣaraḥ sarvāṇi bhūtāni

kūṭastho 'kṣara ucyate

dvau —二; imau —在这个(世界); puruṣau —生灵; loke —在世界上; kṣaraḥ —有过错; ca —和; akṣaraḥ —无过错; eva —定然; ca —和; kṣaraḥ —有过错; sarvāṇi —所有; bhūtāni —生灵; kūṭasthaḥ —同等的; akṣaraḥ —有过错; ucyate —会说。

       众生分为有过、无过两类,物质世界的生灵为有过众生,灵性世界的生灵为无过众生。

第 15 章第 17 诗节

uttamaḥ puruṣas tv anyaḥ

paramātmety udāhṛtaḥ

yo loka-trayam āviśya

bibharty avyaya īśvaraḥ

uttamaḥ —最佳; puruṣaḥ —有人特征; tu —可是; anyaḥ —另一位; param —至尊; ātmā —本尊; iti —如此; udāhṛtaḥ —说到; yaḥ —的人; loka —的宇宙; trayam —三界; āviśya —进入; bibharti —养护; avyayaḥ —无穷尽的; īśvaraḥ —主人。

       除此两类生灵,还有万灵之首,至尊本尊,是他进入凡界,撑持凡界。

第 15 章第 18 诗节

yasmāt kṣaram atīto 'ham

akṣarād api cottamaḥ

ato 'smi loke vede ca

prathitaḥ puruṣottamaḥ

yasmāt —因为; kṣaram —有过错; atītaḥ —超脱物外; aham —我; akṣarāt —来自无过错; api —优于那; ca —和; uttamaḥ —最佳; ataḥ —故此; asmi —我是; loke —在世界上; vede —在吠陀文献里; ca —和; prathitaḥ —尊称为; puruṣottamaḥ —作为至尊者。

       因为我已超脱物外,不在有过众生和无过众生之列,又是万灵之首,世人和《吠陀经》便尊称我为‘至尊者’。

第 15 章第 19 诗节

yo mām evam asammūḍho

jānāti puruṣottamam

sa sarva-vid bhajati māṁ

sarva-bhāvena bhārata

yaḥ —任何人; mām —对我; evam —定然; asammūḍhaḥ —无疑; jānāti —懂得; puruṣottamam —至尊人格神首; saḥ —他; sarva - vit —读懂一切; bhajati —忙于奉爱服务; mām —对我; sarva - bhāvena —方方面面; bhārata —婆罗多之子呀。

       婆罗多之子呀!谁能明了我是至尊人格神首,无疑便可读懂一切,随后,全身心忙于奉爱服务。

第 15 章第 20 诗节

iti guhyatamaṁ śāstram

idam uktaṁ mayānagha

etad buddhvā buddhimān syāt

kṛta-kṛtyaś ca bhārata

iti —如此; guhyatamam —奥妙中的奥妙; śāstram —启示经典; idam —这; uktam —透露了; mayā —由我; anagha —无罪之人呀; etat —这; buddhvā —领会; buddhimān —智慧的; syāt —人会成为; kṛta - kṛtyaḥ —最为圆满; ca —和; bhārata —婆罗多之子呀。

       无罪之人呀!这是吠陀文献奥妙中的奥妙,我已一语道破,谁能了然于胸,必成智者,尽心觉悟圆满之道。

相关了解……

你可能感兴趣的内容

本站内容来自于网友发表,不代表本站立场,仅表示其个人看法,不对其真实性、正确性、有效性作任何的担保
相关事宜请发邮件给我们
© 非常风气网